कृदन्तरूपाणि - नि + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचन्दनम्
अनीयर्
निचन्दनीयः - निचन्दनीया
ण्वुल्
निचन्दकः - निचन्दिका
तुमुँन्
निचन्दयितुम्
तव्य
निचन्दयितव्यः - निचन्दयितव्या
तृच्
निचन्दयिता - निचन्दयित्री
ल्यप्
निचन्द्य
क्तवतुँ
निचन्दितवान् - निचन्दितवती
क्त
निचन्दितः - निचन्दिता
शतृँ
निचन्दयन् - निचन्दयन्ती
शानच्
निचन्दयमानः - निचन्दयमाना
यत्
निचन्द्यः - निचन्द्या
अच्
निचन्दः - निचन्दा
युच्
निचन्दना


सनादि प्रत्ययाः

उपसर्गाः