कृदन्तरूपाणि - आङ् + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचन्दनम्
अनीयर्
आचन्दनीयः - आचन्दनीया
ण्वुल्
आचन्दकः - आचन्दिका
तुमुँन्
आचन्दयितुम्
तव्य
आचन्दयितव्यः - आचन्दयितव्या
तृच्
आचन्दयिता - आचन्दयित्री
ल्यप्
आचन्द्य
क्तवतुँ
आचन्दितवान् - आचन्दितवती
क्त
आचन्दितः - आचन्दिता
शतृँ
आचन्दयन् - आचन्दयन्ती
शानच्
आचन्दयमानः - आचन्दयमाना
यत्
आचन्द्यः - आचन्द्या
अच्
आचन्दः - आचन्दा
युच्
आचन्दना


सनादि प्रत्ययाः

उपसर्गाः