कृदन्तरूपाणि - परि + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचन्दनम्
अनीयर्
परिचन्दनीयः - परिचन्दनीया
ण्वुल्
परिचन्दकः - परिचन्दिका
तुमुँन्
परिचन्दयितुम्
तव्य
परिचन्दयितव्यः - परिचन्दयितव्या
तृच्
परिचन्दयिता - परिचन्दयित्री
ल्यप्
परिचन्द्य
क्तवतुँ
परिचन्दितवान् - परिचन्दितवती
क्त
परिचन्दितः - परिचन्दिता
शतृँ
परिचन्दयन् - परिचन्दयन्ती
शानच्
परिचन्दयमानः - परिचन्दयमाना
यत्
परिचन्द्यः - परिचन्द्या
अच्
परिचन्दः - परिचन्दा
युच्
परिचन्दना


सनादि प्रत्ययाः

उपसर्गाः