कृदन्तरूपाणि - उप + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचन्दनम्
अनीयर्
उपचन्दनीयः - उपचन्दनीया
ण्वुल्
उपचन्दकः - उपचन्दिका
तुमुँन्
उपचन्दयितुम्
तव्य
उपचन्दयितव्यः - उपचन्दयितव्या
तृच्
उपचन्दयिता - उपचन्दयित्री
ल्यप्
उपचन्द्य
क्तवतुँ
उपचन्दितवान् - उपचन्दितवती
क्त
उपचन्दितः - उपचन्दिता
शतृँ
उपचन्दयन् - उपचन्दयन्ती
शानच्
उपचन्दयमानः - उपचन्दयमाना
यत्
उपचन्द्यः - उपचन्द्या
अच्
उपचन्दः - उपचन्दा
युच्
उपचन्दना


सनादि प्रत्ययाः

उपसर्गाः