कृदन्तरूपाणि - सु + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचन्दनम्
अनीयर्
सुचन्दनीयः - सुचन्दनीया
ण्वुल्
सुचन्दकः - सुचन्दिका
तुमुँन्
सुचन्दयितुम्
तव्य
सुचन्दयितव्यः - सुचन्दयितव्या
तृच्
सुचन्दयिता - सुचन्दयित्री
ल्यप्
सुचन्द्य
क्तवतुँ
सुचन्दितवान् - सुचन्दितवती
क्त
सुचन्दितः - सुचन्दिता
शतृँ
सुचन्दयन् - सुचन्दयन्ती
शानच्
सुचन्दयमानः - सुचन्दयमाना
यत्
सुचन्द्यः - सुचन्द्या
अच्
सुचन्दः - सुचन्दा
युच्
सुचन्दना


सनादि प्रत्ययाः

उपसर्गाः