कृदन्तरूपाणि - प्र + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचन्दनम्
अनीयर्
प्रचन्दनीयः - प्रचन्दनीया
ण्वुल्
प्रचन्दकः - प्रचन्दिका
तुमुँन्
प्रचन्दयितुम्
तव्य
प्रचन्दयितव्यः - प्रचन्दयितव्या
तृच्
प्रचन्दयिता - प्रचन्दयित्री
ल्यप्
प्रचन्द्य
क्तवतुँ
प्रचन्दितवान् - प्रचन्दितवती
क्त
प्रचन्दितः - प्रचन्दिता
शतृँ
प्रचन्दयन् - प्रचन्दयन्ती
शानच्
प्रचन्दयमानः - प्रचन्दयमाना
यत्
प्रचन्द्यः - प्रचन्द्या
अच्
प्रचन्दः - प्रचन्दा
युच्
प्रचन्दना


सनादि प्रत्ययाः

उपसर्गाः