कृदन्तरूपाणि - अपि + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचन्दनम्
अनीयर्
अपिचन्दनीयः - अपिचन्दनीया
ण्वुल्
अपिचन्दकः - अपिचन्दिका
तुमुँन्
अपिचन्दितुम्
तव्य
अपिचन्दितव्यः - अपिचन्दितव्या
तृच्
अपिचन्दिता - अपिचन्दित्री
ल्यप्
अपिचन्द्य
क्तवतुँ
अपिचन्दितवान् - अपिचन्दितवती
क्त
अपिचन्दितः - अपिचन्दिता
शतृँ
अपिचन्दन् - अपिचन्दन्ती
ण्यत्
अपिचन्द्यः - अपिचन्द्या
अच्
अपिचन्दः - अपिचन्दा
घञ्
अपिचन्दः
अपिचन्दा


सनादि प्रत्ययाः

उपसर्गाः