कृदन्तरूपाणि - प्रति + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचन्दनम्
अनीयर्
प्रतिचन्दनीयः - प्रतिचन्दनीया
ण्वुल्
प्रतिचन्दकः - प्रतिचन्दिका
तुमुँन्
प्रतिचन्दितुम्
तव्य
प्रतिचन्दितव्यः - प्रतिचन्दितव्या
तृच्
प्रतिचन्दिता - प्रतिचन्दित्री
ल्यप्
प्रतिचन्द्य
क्तवतुँ
प्रतिचन्दितवान् - प्रतिचन्दितवती
क्त
प्रतिचन्दितः - प्रतिचन्दिता
शतृँ
प्रतिचन्दन् - प्रतिचन्दन्ती
ण्यत्
प्रतिचन्द्यः - प्रतिचन्द्या
अच्
प्रतिचन्दः - प्रतिचन्दा
घञ्
प्रतिचन्दः
प्रतिचन्दा


सनादि प्रत्ययाः

उपसर्गाः