कृदन्तरूपाणि - परा + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचन्दनम्
अनीयर्
पराचन्दनीयः - पराचन्दनीया
ण्वुल्
पराचन्दकः - पराचन्दिका
तुमुँन्
पराचन्दितुम्
तव्य
पराचन्दितव्यः - पराचन्दितव्या
तृच्
पराचन्दिता - पराचन्दित्री
ल्यप्
पराचन्द्य
क्तवतुँ
पराचन्दितवान् - पराचन्दितवती
क्त
पराचन्दितः - पराचन्दिता
शतृँ
पराचन्दन् - पराचन्दन्ती
ण्यत्
पराचन्द्यः - पराचन्द्या
अच्
पराचन्दः - पराचन्दा
घञ्
पराचन्दः
पराचन्दा


सनादि प्रत्ययाः

उपसर्गाः