कृदन्तरूपाणि - अति + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचन्दनम्
अनीयर्
अतिचन्दनीयः - अतिचन्दनीया
ण्वुल्
अतिचन्दकः - अतिचन्दिका
तुमुँन्
अतिचन्दितुम्
तव्य
अतिचन्दितव्यः - अतिचन्दितव्या
तृच्
अतिचन्दिता - अतिचन्दित्री
ल्यप्
अतिचन्द्य
क्तवतुँ
अतिचन्दितवान् - अतिचन्दितवती
क्त
अतिचन्दितः - अतिचन्दिता
शतृँ
अतिचन्दन् - अतिचन्दन्ती
ण्यत्
अतिचन्द्यः - अतिचन्द्या
अच्
अतिचन्दः - अतिचन्दा
घञ्
अतिचन्दः
अतिचन्दा


सनादि प्रत्ययाः

उपसर्गाः