वल्ग् + सन् - वल्गँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विवल्गिषति
विवल्गिष्यते
विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषिता
विवल्गिषिता
विवल्गिषिष्यति
विवल्गिषिष्यते
विवल्गिषतात् / विवल्गिषताद् / विवल्गिषतु
विवल्गिष्यताम्
अविवल्गिषत् / अविवल्गिषद्
अविवल्गिष्यत
विवल्गिषेत् / विवल्गिषेद्
विवल्गिष्येत
विवल्गिष्यात् / विवल्गिष्याद्
विवल्गिषिषीष्ट
अविवल्गिषीत् / अविवल्गिषीद्
अविवल्गिषि
अविवल्गिषिष्यत् / अविवल्गिषिष्यद्
अविवल्गिषिष्यत
प्रथम  द्विवचनम्
विवल्गिषतः
विवल्गिष्येते
विवल्गिषाञ्चक्रतुः / विवल्गिषांचक्रतुः / विवल्गिषाम्बभूवतुः / विवल्गिषांबभूवतुः / विवल्गिषामासतुः
विवल्गिषाञ्चक्राते / विवल्गिषांचक्राते / विवल्गिषाम्बभूवाते / विवल्गिषांबभूवाते / विवल्गिषामासाते
विवल्गिषितारौ
विवल्गिषितारौ
विवल्गिषिष्यतः
विवल्गिषिष्येते
विवल्गिषताम्
विवल्गिष्येताम्
अविवल्गिषताम्
अविवल्गिष्येताम्
विवल्गिषेताम्
विवल्गिष्येयाताम्
विवल्गिष्यास्ताम्
विवल्गिषिषीयास्ताम्
अविवल्गिषिष्टाम्
अविवल्गिषिषाताम्
अविवल्गिषिष्यताम्
अविवल्गिषिष्येताम्
प्रथम  बहुवचनम्
विवल्गिषन्ति
विवल्गिष्यन्ते
विवल्गिषाञ्चक्रुः / विवल्गिषांचक्रुः / विवल्गिषाम्बभूवुः / विवल्गिषांबभूवुः / विवल्गिषामासुः
विवल्गिषाञ्चक्रिरे / विवल्गिषांचक्रिरे / विवल्गिषाम्बभूविरे / विवल्गिषांबभूविरे / विवल्गिषामासिरे
विवल्गिषितारः
विवल्गिषितारः
विवल्गिषिष्यन्ति
विवल्गिषिष्यन्ते
विवल्गिषन्तु
विवल्गिष्यन्ताम्
अविवल्गिषन्
अविवल्गिष्यन्त
विवल्गिषेयुः
विवल्गिष्येरन्
विवल्गिष्यासुः
विवल्गिषिषीरन्
अविवल्गिषिषुः
अविवल्गिषिषत
अविवल्गिषिष्यन्
अविवल्गिषिष्यन्त
मध्यम  एकवचनम्
विवल्गिषसि
विवल्गिष्यसे
विवल्गिषाञ्चकर्थ / विवल्गिषांचकर्थ / विवल्गिषाम्बभूविथ / विवल्गिषांबभूविथ / विवल्गिषामासिथ
विवल्गिषाञ्चकृषे / विवल्गिषांचकृषे / विवल्गिषाम्बभूविषे / विवल्गिषांबभूविषे / विवल्गिषामासिषे
विवल्गिषितासि
विवल्गिषितासे
विवल्गिषिष्यसि
विवल्गिषिष्यसे
विवल्गिषतात् / विवल्गिषताद् / विवल्गिष
विवल्गिष्यस्व
अविवल्गिषः
अविवल्गिष्यथाः
विवल्गिषेः
विवल्गिष्येथाः
विवल्गिष्याः
विवल्गिषिषीष्ठाः
अविवल्गिषीः
अविवल्गिषिष्ठाः
अविवल्गिषिष्यः
अविवल्गिषिष्यथाः
मध्यम  द्विवचनम्
विवल्गिषथः
विवल्गिष्येथे
विवल्गिषाञ्चक्रथुः / विवल्गिषांचक्रथुः / विवल्गिषाम्बभूवथुः / विवल्गिषांबभूवथुः / विवल्गिषामासथुः
विवल्गिषाञ्चक्राथे / विवल्गिषांचक्राथे / विवल्गिषाम्बभूवाथे / विवल्गिषांबभूवाथे / विवल्गिषामासाथे
विवल्गिषितास्थः
विवल्गिषितासाथे
विवल्गिषिष्यथः
विवल्गिषिष्येथे
विवल्गिषतम्
विवल्गिष्येथाम्
अविवल्गिषतम्
अविवल्गिष्येथाम्
विवल्गिषेतम्
विवल्गिष्येयाथाम्
विवल्गिष्यास्तम्
विवल्गिषिषीयास्थाम्
अविवल्गिषिष्टम्
अविवल्गिषिषाथाम्
अविवल्गिषिष्यतम्
अविवल्गिषिष्येथाम्
मध्यम  बहुवचनम्
विवल्गिषथ
विवल्गिष्यध्वे
विवल्गिषाञ्चक्र / विवल्गिषांचक्र / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चकृढ्वे / विवल्गिषांचकृढ्वे / विवल्गिषाम्बभूविध्वे / विवल्गिषांबभूविध्वे / विवल्गिषाम्बभूविढ्वे / विवल्गिषांबभूविढ्वे / विवल्गिषामासिध्वे
विवल्गिषितास्थ
विवल्गिषिताध्वे
विवल्गिषिष्यथ
विवल्गिषिष्यध्वे
विवल्गिषत
विवल्गिष्यध्वम्
अविवल्गिषत
अविवल्गिष्यध्वम्
विवल्गिषेत
विवल्गिष्येध्वम्
विवल्गिष्यास्त
विवल्गिषिषीध्वम्
अविवल्गिषिष्ट
अविवल्गिषिढ्वम्
अविवल्गिषिष्यत
अविवल्गिषिष्यध्वम्
उत्तम  एकवचनम्
विवल्गिषामि
विवल्गिष्ये
विवल्गिषाञ्चकर / विवल्गिषांचकर / विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषितास्मि
विवल्गिषिताहे
विवल्गिषिष्यामि
विवल्गिषिष्ये
विवल्गिषाणि
विवल्गिष्यै
अविवल्गिषम्
अविवल्गिष्ये
विवल्गिषेयम्
विवल्गिष्येय
विवल्गिष्यासम्
विवल्गिषिषीय
अविवल्गिषिषम्
अविवल्गिषिषि
अविवल्गिषिष्यम्
अविवल्गिषिष्ये
उत्तम  द्विवचनम्
विवल्गिषावः
विवल्गिष्यावहे
विवल्गिषाञ्चकृव / विवल्गिषांचकृव / विवल्गिषाम्बभूविव / विवल्गिषांबभूविव / विवल्गिषामासिव
विवल्गिषाञ्चकृवहे / विवल्गिषांचकृवहे / विवल्गिषाम्बभूविवहे / विवल्गिषांबभूविवहे / विवल्गिषामासिवहे
विवल्गिषितास्वः
विवल्गिषितास्वहे
विवल्गिषिष्यावः
विवल्गिषिष्यावहे
विवल्गिषाव
विवल्गिष्यावहै
अविवल्गिषाव
अविवल्गिष्यावहि
विवल्गिषेव
विवल्गिष्येवहि
विवल्गिष्यास्व
विवल्गिषिषीवहि
अविवल्गिषिष्व
अविवल्गिषिष्वहि
अविवल्गिषिष्याव
अविवल्गिषिष्यावहि
उत्तम  बहुवचनम्
विवल्गिषामः
विवल्गिष्यामहे
विवल्गिषाञ्चकृम / विवल्गिषांचकृम / विवल्गिषाम्बभूविम / विवल्गिषांबभूविम / विवल्गिषामासिम
विवल्गिषाञ्चकृमहे / विवल्गिषांचकृमहे / विवल्गिषाम्बभूविमहे / विवल्गिषांबभूविमहे / विवल्गिषामासिमहे
विवल्गिषितास्मः
विवल्गिषितास्महे
विवल्गिषिष्यामः
विवल्गिषिष्यामहे
विवल्गिषाम
विवल्गिष्यामहै
अविवल्गिषाम
अविवल्गिष्यामहि
विवल्गिषेम
विवल्गिष्येमहि
विवल्गिष्यास्म
विवल्गिषिषीमहि
अविवल्गिषिष्म
अविवल्गिषिष्महि
अविवल्गिषिष्याम
अविवल्गिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषतात् / विवल्गिषताद् / विवल्गिषतु
अविवल्गिषत् / अविवल्गिषद्
विवल्गिषेत् / विवल्गिषेद्
विवल्गिष्यात् / विवल्गिष्याद्
अविवल्गिषीत् / अविवल्गिषीद्
अविवल्गिषिष्यत् / अविवल्गिषिष्यद्
प्रथमा  द्विवचनम्
विवल्गिषाञ्चक्रतुः / विवल्गिषांचक्रतुः / विवल्गिषाम्बभूवतुः / विवल्गिषांबभूवतुः / विवल्गिषामासतुः
विवल्गिषाञ्चक्राते / विवल्गिषांचक्राते / विवल्गिषाम्बभूवाते / विवल्गिषांबभूवाते / विवल्गिषामासाते
अविवल्गिष्येताम्
अविवल्गिषिष्यताम्
अविवल्गिषिष्येताम्
प्रथमा  बहुवचनम्
विवल्गिषाञ्चक्रुः / विवल्गिषांचक्रुः / विवल्गिषाम्बभूवुः / विवल्गिषांबभूवुः / विवल्गिषामासुः
विवल्गिषाञ्चक्रिरे / विवल्गिषांचक्रिरे / विवल्गिषाम्बभूविरे / विवल्गिषांबभूविरे / विवल्गिषामासिरे
मध्यम पुरुषः  एकवचनम्
विवल्गिषाञ्चकर्थ / विवल्गिषांचकर्थ / विवल्गिषाम्बभूविथ / विवल्गिषांबभूविथ / विवल्गिषामासिथ
विवल्गिषाञ्चकृषे / विवल्गिषांचकृषे / विवल्गिषाम्बभूविषे / विवल्गिषांबभूविषे / विवल्गिषामासिषे
विवल्गिषतात् / विवल्गिषताद् / विवल्गिष
मध्यम पुरुषः  द्विवचनम्
विवल्गिषाञ्चक्रथुः / विवल्गिषांचक्रथुः / विवल्गिषाम्बभूवथुः / विवल्गिषांबभूवथुः / विवल्गिषामासथुः
विवल्गिषाञ्चक्राथे / विवल्गिषांचक्राथे / विवल्गिषाम्बभूवाथे / विवल्गिषांबभूवाथे / विवल्गिषामासाथे
अविवल्गिष्येथाम्
अविवल्गिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
विवल्गिषाञ्चक्र / विवल्गिषांचक्र / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चकृढ्वे / विवल्गिषांचकृढ्वे / विवल्गिषाम्बभूविध्वे / विवल्गिषांबभूविध्वे / विवल्गिषाम्बभूविढ्वे / विवल्गिषांबभूविढ्वे / विवल्गिषामासिध्वे
अविवल्गिष्यध्वम्
अविवल्गिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
विवल्गिषाञ्चकर / विवल्गिषांचकर / विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
उत्तम पुरुषः  द्विवचनम्
विवल्गिषाञ्चकृव / विवल्गिषांचकृव / विवल्गिषाम्बभूविव / विवल्गिषांबभूविव / विवल्गिषामासिव
विवल्गिषाञ्चकृवहे / विवल्गिषांचकृवहे / विवल्गिषाम्बभूविवहे / विवल्गिषांबभूविवहे / विवल्गिषामासिवहे
अविवल्गिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
विवल्गिषाञ्चकृम / विवल्गिषांचकृम / विवल्गिषाम्बभूविम / विवल्गिषांबभूविम / विवल्गिषामासिम
विवल्गिषाञ्चकृमहे / विवल्गिषांचकृमहे / विवल्गिषाम्बभूविमहे / विवल्गिषांबभूविमहे / विवल्गिषामासिमहे
अविवल्गिषिष्यामहि