वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविवल्गिषिष्यत
अविवल्गिषिष्येताम्
अविवल्गिषिष्यन्त
मध्यम
अविवल्गिषिष्यथाः
अविवल्गिषिष्येथाम्
अविवल्गिषिष्यध्वम्
उत्तम
अविवल्गिषिष्ये
अविवल्गिषिष्यावहि
अविवल्गिषिष्यामहि