वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिषिता
विवल्गिषितारौ
विवल्गिषितारः
मध्यम
विवल्गिषितासि
विवल्गिषितास्थः
विवल्गिषितास्थ
उत्तम
विवल्गिषितास्मि
विवल्गिषितास्वः
विवल्गिषितास्मः