वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिषतात् / विवल्गिषताद् / विवल्गिषतु
विवल्गिषताम्
विवल्गिषन्तु
मध्यम
विवल्गिषतात् / विवल्गिषताद् / विवल्गिष
विवल्गिषतम्
विवल्गिषत
उत्तम
विवल्गिषाणि
विवल्गिषाव
विवल्गिषाम