वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषाञ्चक्राते / विवल्गिषांचक्राते / विवल्गिषाम्बभूवाते / विवल्गिषांबभूवाते / विवल्गिषामासाते
विवल्गिषाञ्चक्रिरे / विवल्गिषांचक्रिरे / विवल्गिषाम्बभूविरे / विवल्गिषांबभूविरे / विवल्गिषामासिरे
मध्यम
विवल्गिषाञ्चकृषे / विवल्गिषांचकृषे / विवल्गिषाम्बभूविषे / विवल्गिषांबभूविषे / विवल्गिषामासिषे
विवल्गिषाञ्चक्राथे / विवल्गिषांचक्राथे / विवल्गिषाम्बभूवाथे / विवल्गिषांबभूवाथे / विवल्गिषामासाथे
विवल्गिषाञ्चकृढ्वे / विवल्गिषांचकृढ्वे / विवल्गिषाम्बभूविध्वे / विवल्गिषांबभूविध्वे / विवल्गिषाम्बभूविढ्वे / विवल्गिषांबभूविढ्वे / विवल्गिषामासिध्वे
उत्तम
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषाञ्चकृवहे / विवल्गिषांचकृवहे / विवल्गिषाम्बभूविवहे / विवल्गिषांबभूविवहे / विवल्गिषामासिवहे
विवल्गिषाञ्चकृमहे / विवल्गिषांचकृमहे / विवल्गिषाम्बभूविमहे / विवल्गिषांबभूविमहे / विवल्गिषामासिमहे