वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविवल्गिषत् / अविवल्गिषद्
अविवल्गिषताम्
अविवल्गिषन्
मध्यम
अविवल्गिषः
अविवल्गिषतम्
अविवल्गिषत
उत्तम
अविवल्गिषम्
अविवल्गिषाव
अविवल्गिषाम