वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिषिता
विवल्गिषितारौ
विवल्गिषितारः
मध्यम
विवल्गिषितासे
विवल्गिषितासाथे
विवल्गिषिताध्वे
उत्तम
विवल्गिषिताहे
विवल्गिषितास्वहे
विवल्गिषितास्महे