वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिष्यात् / विवल्गिष्याद्
विवल्गिष्यास्ताम्
विवल्गिष्यासुः
मध्यम
विवल्गिष्याः
विवल्गिष्यास्तम्
विवल्गिष्यास्त
उत्तम
विवल्गिष्यासम्
विवल्गिष्यास्व
विवल्गिष्यास्म