वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिषिषीष्ट
विवल्गिषिषीयास्ताम्
विवल्गिषिषीरन्
मध्यम
विवल्गिषिषीष्ठाः
विवल्गिषिषीयास्थाम्
विवल्गिषिषीध्वम्
उत्तम
विवल्गिषिषीय
विवल्गिषिषीवहि
विवल्गिषिषीमहि