वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिष्यताम्
विवल्गिष्येताम्
विवल्गिष्यन्ताम्
मध्यम
विवल्गिष्यस्व
विवल्गिष्येथाम्
विवल्गिष्यध्वम्
उत्तम
विवल्गिष्यै
विवल्गिष्यावहै
विवल्गिष्यामहै