वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिषेत् / विवल्गिषेद्
विवल्गिषेताम्
विवल्गिषेयुः
मध्यम
विवल्गिषेः
विवल्गिषेतम्
विवल्गिषेत
उत्तम
विवल्गिषेयम्
विवल्गिषेव
विवल्गिषेम