वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिष्येत
विवल्गिष्येयाताम्
विवल्गिष्येरन्
मध्यम
विवल्गिष्येथाः
विवल्गिष्येयाथाम्
विवल्गिष्येध्वम्
उत्तम
विवल्गिष्येय
विवल्गिष्येवहि
विवल्गिष्येमहि