वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवल्गिषिष्यति
विवल्गिषिष्यतः
विवल्गिषिष्यन्ति
मध्यम
विवल्गिषिष्यसि
विवल्गिषिष्यथः
विवल्गिषिष्यथ
उत्तम
विवल्गिषिष्यामि
विवल्गिषिष्यावः
विवल्गिषिष्यामः