वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविवल्गिषीत् / अविवल्गिषीद्
अविवल्गिषिष्टाम्
अविवल्गिषिषुः
मध्यम
अविवल्गिषीः
अविवल्गिषिष्टम्
अविवल्गिषिष्ट
उत्तम
अविवल्गिषिषम्
अविवल्गिषिष्व
अविवल्गिषिष्म