कृदन्तरूपाणि - सु + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशंसनम्
अनीयर्
सुशंसनीयः - सुशंसनीया
ण्वुल्
सुशंसकः - सुशंसिका
तुमुँन्
सुशंसितुम्
तव्य
सुशंसितव्यः - सुशंसितव्या
तृच्
सुशंसिता - सुशंसित्री
ल्यप्
सुशस्य
क्तवतुँ
सुशस्तवान् - सुशस्तवती
क्त
सुशस्तः - सुशस्ता
शतृँ
सुशंसन् - सुशंसन्ती
ण्यत्
सुशंस्यः - सुशंस्या
क्यप्
सुशस्यः - सुशस्या
अच्
सुशंसः - सुशंसा
घञ्
सुशंसः
सुशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः