कृदन्तरूपाणि - अव + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशंसनम्
अनीयर्
अवशंसनीयः - अवशंसनीया
ण्वुल्
अवशंसकः - अवशंसिका
तुमुँन्
अवशंसितुम्
तव्य
अवशंसितव्यः - अवशंसितव्या
तृच्
अवशंसिता - अवशंसित्री
ल्यप्
अवशस्य
क्तवतुँ
अवशस्तवान् - अवशस्तवती
क्त
अवशस्तः - अवशस्ता
शतृँ
अवशंसन् - अवशंसन्ती
ण्यत्
अवशंस्यः - अवशंस्या
क्यप्
अवशस्यः - अवशस्या
अच्
अवशंसः - अवशंसा
घञ्
अवशंसः
अवशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः