कृदन्तरूपाणि - प्र + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशंसनम्
अनीयर्
प्रशंसनीयः - प्रशंसनीया
ण्वुल्
प्रशंसकः - प्रशंसिका
तुमुँन्
प्रशंसितुम्
तव्य
प्रशंसितव्यः - प्रशंसितव्या
तृच्
प्रशंसिता - प्रशंसित्री
ल्यप्
प्रशस्य
क्तवतुँ
प्रशस्तवान् - प्रशस्तवती
क्त
प्रशस्तः - प्रशस्ता
शतृँ
प्रशंसन् - प्रशंसन्ती
ण्यत्
प्रशंस्यः - प्रशंस्या
क्यप्
प्रशस्यः - प्रशस्या
अच्
प्रशंसः - प्रशंसा
घञ्
प्रशंसः
प्रशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः