कृदन्तरूपाणि - दुस् + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशंसनम् / दुश्शंसनम्
अनीयर्
दुःशंसनीयः / दुश्शंसनीयः - दुःशंसनीया / दुश्शंसनीया
ण्वुल्
दुःशंसकः / दुश्शंसकः - दुःशंसिका / दुश्शंसिका
तुमुँन्
दुःशंसितुम् / दुश्शंसितुम्
तव्य
दुःशंसितव्यः / दुश्शंसितव्यः - दुःशंसितव्या / दुश्शंसितव्या
तृच्
दुःशंसिता / दुश्शंसिता - दुःशंसित्री / दुश्शंसित्री
ल्यप्
दुःशस्य / दुश्शस्य
क्तवतुँ
दुःशस्तवान् / दुश्शस्तवान् - दुःशस्तवती / दुश्शस्तवती
क्त
दुःशस्तः / दुश्शस्तः - दुःशस्ता / दुश्शस्ता
शतृँ
दुःशंसन् / दुश्शंसन् - दुःशंसन्ती / दुश्शंसन्ती
ण्यत्
दुःशंस्यः / दुश्शंस्यः - दुःशंस्या / दुश्शंस्या
क्यप्
दुःशस्यः / दुश्शस्यः - दुःशस्या / दुश्शस्या
अच्
दुःशंसः / दुश्शंसः - दुःशंसा - दुश्शंसा
घञ्
दुःशंसः / दुश्शंसः
दुःशंसा / दुश्शंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः