कृदन्तरूपाणि - प्रति + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशंसनम्
अनीयर्
प्रतिशंसनीयः - प्रतिशंसनीया
ण्वुल्
प्रतिशंसकः - प्रतिशंसिका
तुमुँन्
प्रतिशंसितुम्
तव्य
प्रतिशंसितव्यः - प्रतिशंसितव्या
तृच्
प्रतिशंसिता - प्रतिशंसित्री
ल्यप्
प्रतिशस्य
क्तवतुँ
प्रतिशस्तवान् - प्रतिशस्तवती
क्त
प्रतिशस्तः - प्रतिशस्ता
शतृँ
प्रतिशंसन् - प्रतिशंसन्ती
ण्यत्
प्रतिशंस्यः - प्रतिशंस्या
क्यप्
प्रतिशस्यः - प्रतिशस्या
अच्
प्रतिशंसः - प्रतिशंसा
घञ्
प्रतिशंसः
प्रतिशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः