कृदन्तरूपाणि - निर् + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशंसनम् / निश्शंसनम्
अनीयर्
निःशंसनीयः / निश्शंसनीयः - निःशंसनीया / निश्शंसनीया
ण्वुल्
निःशंसकः / निश्शंसकः - निःशंसिका / निश्शंसिका
तुमुँन्
निःशंसितुम् / निश्शंसितुम्
तव्य
निःशंसितव्यः / निश्शंसितव्यः - निःशंसितव्या / निश्शंसितव्या
तृच्
निःशंसिता / निश्शंसिता - निःशंसित्री / निश्शंसित्री
ल्यप्
निःशस्य / निश्शस्य
क्तवतुँ
निःशस्तवान् / निश्शस्तवान् - निःशस्तवती / निश्शस्तवती
क्त
निःशस्तः / निश्शस्तः - निःशस्ता / निश्शस्ता
शतृँ
निःशंसन् / निश्शंसन् - निःशंसन्ती / निश्शंसन्ती
ण्यत्
निःशंस्यः / निश्शंस्यः - निःशंस्या / निश्शंस्या
क्यप्
निःशस्यः / निश्शस्यः - निःशस्या / निश्शस्या
अच्
निःशंसः / निश्शंसः - निःशंसा - निश्शंसा
घञ्
निःशंसः / निश्शंसः
निःशंसा / निश्शंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः