कृदन्तरूपाणि - अनु + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशंसनम्
अनीयर्
अनुशंसनीयः - अनुशंसनीया
ण्वुल्
अनुशंसकः - अनुशंसिका
तुमुँन्
अनुशंसितुम्
तव्य
अनुशंसितव्यः - अनुशंसितव्या
तृच्
अनुशंसिता - अनुशंसित्री
ल्यप्
अनुशस्य
क्तवतुँ
अनुशस्तवान् - अनुशस्तवती
क्त
अनुशस्तः - अनुशस्ता
शतृँ
अनुशंसन् - अनुशंसन्ती
ण्यत्
अनुशंस्यः - अनुशंस्या
क्यप्
अनुशस्यः - अनुशस्या
अच्
अनुशंसः - अनुशंसा
घञ्
अनुशंसः
अनुशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः