कृदन्तरूपाणि - उत् + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छंसनम् / उच्शंसनम्
अनीयर्
उच्छंसनीयः / उच्शंसनीयः - उच्छंसनीया / उच्शंसनीया
ण्वुल्
उच्छंसकः / उच्शंसकः - उच्छंसिका / उच्शंसिका
तुमुँन्
उच्छंसितुम् / उच्शंसितुम्
तव्य
उच्छंसितव्यः / उच्शंसितव्यः - उच्छंसितव्या / उच्शंसितव्या
तृच्
उच्छंसिता / उच्शंसिता - उच्छंसित्री / उच्शंसित्री
ल्यप्
उच्छस्य / उच्शस्य
क्तवतुँ
उच्छस्तवान् / उच्शस्तवान् - उच्छस्तवती / उच्शस्तवती
क्त
उच्छस्तः / उच्शस्तः - उच्छस्ता / उच्शस्ता
शतृँ
उच्छंसन् / उच्शंसन् - उच्छंसन्ती / उच्शंसन्ती
ण्यत्
उच्छंस्यः / उच्शंस्यः - उच्छंस्या / उच्शंस्या
क्यप्
उच्छस्यः / उच्शस्यः - उच्छस्या / उच्शस्या
अच्
उच्छंसः / उच्शंसः - उच्छंसा - उच्शंसा
घञ्
उच्छंसः / उच्शंसः
उच्छंसा / उच्शंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः