कृदन्तरूपाणि - परि + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशंसनम्
अनीयर्
परिशंसनीयः - परिशंसनीया
ण्वुल्
परिशंसकः - परिशंसिका
तुमुँन्
परिशंसितुम्
तव्य
परिशंसितव्यः - परिशंसितव्या
तृच्
परिशंसिता - परिशंसित्री
ल्यप्
परिशस्य
क्तवतुँ
परिशस्तवान् - परिशस्तवती
क्त
परिशस्तः - परिशस्ता
शतृँ
परिशंसन् - परिशंसन्ती
ण्यत्
परिशंस्यः - परिशंस्या
क्यप्
परिशस्यः - परिशस्या
अच्
परिशंसः - परिशंसा
घञ्
परिशंसः
परिशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः