कृदन्तरूपाणि - नि + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशंसनम्
अनीयर्
निशंसनीयः - निशंसनीया
ण्वुल्
निशंसकः - निशंसिका
तुमुँन्
निशंसितुम्
तव्य
निशंसितव्यः - निशंसितव्या
तृच्
निशंसिता - निशंसित्री
ल्यप्
निशस्य
क्तवतुँ
निशस्तवान् - निशस्तवती
क्त
निशस्तः - निशस्ता
शतृँ
निशंसन् - निशंसन्ती
ण्यत्
निशंस्यः - निशंस्या
क्यप्
निशस्यः - निशस्या
अच्
निशंसः - निशंसा
घञ्
निशंसः
निशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः