कृदन्तरूपाणि - परा + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशंसनम्
अनीयर्
पराशंसनीयः - पराशंसनीया
ण्वुल्
पराशंसकः - पराशंसिका
तुमुँन्
पराशंसितुम्
तव्य
पराशंसितव्यः - पराशंसितव्या
तृच्
पराशंसिता - पराशंसित्री
ल्यप्
पराशस्य
क्तवतुँ
पराशस्तवान् - पराशस्तवती
क्त
पराशस्तः - पराशस्ता
शतृँ
पराशंसन् - पराशंसन्ती
ण्यत्
पराशंस्यः - पराशंस्या
क्यप्
पराशस्यः - पराशस्या
अच्
पराशंसः - पराशंसा
घञ्
पराशंसः
पराशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः