कृदन्तरूपाणि - अभि + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशंसनम्
अनीयर्
अभिशंसनीयः - अभिशंसनीया
ण्वुल्
अभिशंसकः - अभिशंसिका
तुमुँन्
अभिशंसितुम्
तव्य
अभिशंसितव्यः - अभिशंसितव्या
तृच्
अभिशंसिता - अभिशंसित्री
ल्यप्
अभिशस्य
क्तवतुँ
अभिशस्तवान् - अभिशस्तवती
क्त
अभिशस्तः - अभिशस्ता
शतृँ
अभिशंसन् - अभिशंसन्ती
ण्यत्
अभिशंस्यः - अभिशंस्या
क्यप्
अभिशस्यः - अभिशस्या
अच्
अभिशंसः - अभिशंसा
घञ्
अभिशंसः
अभिशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः