कृदन्तरूपाणि - अधि + शंस् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशंसनम्
अनीयर्
अधिशंसनीयः - अधिशंसनीया
ण्वुल्
अधिशंसकः - अधिशंसिका
तुमुँन्
अधिशंसितुम्
तव्य
अधिशंसितव्यः - अधिशंसितव्या
तृच्
अधिशंसिता - अधिशंसित्री
ल्यप्
अधिशस्य
क्तवतुँ
अधिशस्तवान् - अधिशस्तवती
क्त
अधिशस्तः - अधिशस्ता
शतृँ
अधिशंसन् - अधिशंसन्ती
ण्यत्
अधिशंस्यः - अधिशंस्या
क्यप्
अधिशस्यः - अधिशस्या
अच्
अधिशंसः - अधिशंसा
घञ्
अधिशंसः
अधिशंसा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः