कृदन्तरूपाणि - सु + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलोटनम्
अनीयर्
सुलोटनीयः - सुलोटनीया
ण्वुल्
सुलोटकः - सुलोटिका
तुमुँन्
सुलोटितुम्
तव्य
सुलोटितव्यः - सुलोटितव्या
तृच्
सुलोटिता - सुलोटित्री
ल्यप्
सुलुट्य
क्तवतुँ
सुलोटितवान् / सुलुटितवान् - सुलोटितवती / सुलुटितवती
क्त
सुलोटितः / सुलुटितः - सुलोटिता / सुलुटिता
शानच्
सुलोटमानः - सुलोटमाना
ण्यत्
सुलोट्यः - सुलोट्या
घञ्
सुलोटः
सुलुटः - सुलुटा
क्तिन्
सुलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः