कृदन्तरूपाणि - उप + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलोटनम्
अनीयर्
उपलोटनीयः - उपलोटनीया
ण्वुल्
उपलोटकः - उपलोटिका
तुमुँन्
उपलोटितुम्
तव्य
उपलोटितव्यः - उपलोटितव्या
तृच्
उपलोटिता - उपलोटित्री
ल्यप्
उपलुट्य
क्तवतुँ
उपलोटितवान् / उपलुटितवान् - उपलोटितवती / उपलुटितवती
क्त
उपलोटितः / उपलुटितः - उपलोटिता / उपलुटिता
शानच्
उपलोटमानः - उपलोटमाना
ण्यत्
उपलोट्यः - उपलोट्या
घञ्
उपलोटः
उपलुटः - उपलुटा
क्तिन्
उपलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः