कृदन्तरूपाणि - वि + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलोटनम्
अनीयर्
विलोटनीयः - विलोटनीया
ण्वुल्
विलोटकः - विलोटिका
तुमुँन्
विलोटितुम्
तव्य
विलोटितव्यः - विलोटितव्या
तृच्
विलोटिता - विलोटित्री
ल्यप्
विलुट्य
क्तवतुँ
विलोटितवान् / विलुटितवान् - विलोटितवती / विलुटितवती
क्त
विलोटितः / विलुटितः - विलोटिता / विलुटिता
शानच्
विलोटमानः - विलोटमाना
ण्यत्
विलोट्यः - विलोट्या
घञ्
विलोटः
विलुटः - विलुटा
क्तिन्
विलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः