कृदन्तरूपाणि - परि + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलोटनम्
अनीयर्
परिलोटनीयः - परिलोटनीया
ण्वुल्
परिलोटकः - परिलोटिका
तुमुँन्
परिलोटितुम्
तव्य
परिलोटितव्यः - परिलोटितव्या
तृच्
परिलोटिता - परिलोटित्री
ल्यप्
परिलुट्य
क्तवतुँ
परिलोटितवान् / परिलुटितवान् - परिलोटितवती / परिलुटितवती
क्त
परिलोटितः / परिलुटितः - परिलोटिता / परिलुटिता
शानच्
परिलोटमानः - परिलोटमाना
ण्यत्
परिलोट्यः - परिलोट्या
घञ्
परिलोटः
परिलुटः - परिलुटा
क्तिन्
परिलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः