कृदन्तरूपाणि - अव + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलोटनम्
अनीयर्
अवलोटनीयः - अवलोटनीया
ण्वुल्
अवलोटकः - अवलोटिका
तुमुँन्
अवलोटितुम्
तव्य
अवलोटितव्यः - अवलोटितव्या
तृच्
अवलोटिता - अवलोटित्री
ल्यप्
अवलुट्य
क्तवतुँ
अवलोटितवान् / अवलुटितवान् - अवलोटितवती / अवलुटितवती
क्त
अवलोटितः / अवलुटितः - अवलोटिता / अवलुटिता
शानच्
अवलोटमानः - अवलोटमाना
ण्यत्
अवलोट्यः - अवलोट्या
घञ्
अवलोटः
अवलुटः - अवलुटा
क्तिन्
अवलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः