कृदन्तरूपाणि - प्रति + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलोटनम्
अनीयर्
प्रतिलोटनीयः - प्रतिलोटनीया
ण्वुल्
प्रतिलोटकः - प्रतिलोटिका
तुमुँन्
प्रतिलोटितुम्
तव्य
प्रतिलोटितव्यः - प्रतिलोटितव्या
तृच्
प्रतिलोटिता - प्रतिलोटित्री
ल्यप्
प्रतिलुट्य
क्तवतुँ
प्रतिलोटितवान् / प्रतिलुटितवान् - प्रतिलोटितवती / प्रतिलुटितवती
क्त
प्रतिलोटितः / प्रतिलुटितः - प्रतिलोटिता / प्रतिलुटिता
शानच्
प्रतिलोटमानः - प्रतिलोटमाना
ण्यत्
प्रतिलोट्यः - प्रतिलोट्या
घञ्
प्रतिलोटः
प्रतिलुटः - प्रतिलुटा
क्तिन्
प्रतिलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः