कृदन्तरूपाणि - परा + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालोटनम्
अनीयर्
परालोटनीयः - परालोटनीया
ण्वुल्
परालोटकः - परालोटिका
तुमुँन्
परालोटितुम्
तव्य
परालोटितव्यः - परालोटितव्या
तृच्
परालोटिता - परालोटित्री
ल्यप्
परालुट्य
क्तवतुँ
परालोटितवान् / परालुटितवान् - परालोटितवती / परालुटितवती
क्त
परालोटितः / परालुटितः - परालोटिता / परालुटिता
शानच्
परालोटमानः - परालोटमाना
ण्यत्
परालोट्यः - परालोट्या
घञ्
परालोटः
परालुटः - परालुटा
क्तिन्
परालुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः