कृदन्तरूपाणि - अनु + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलोटनम्
अनीयर्
अनुलोटनीयः - अनुलोटनीया
ण्वुल्
अनुलोटकः - अनुलोटिका
तुमुँन्
अनुलोटितुम्
तव्य
अनुलोटितव्यः - अनुलोटितव्या
तृच्
अनुलोटिता - अनुलोटित्री
ल्यप्
अनुलुट्य
क्तवतुँ
अनुलोटितवान् / अनुलुटितवान् - अनुलोटितवती / अनुलुटितवती
क्त
अनुलोटितः / अनुलुटितः - अनुलोटिता / अनुलुटिता
शानच्
अनुलोटमानः - अनुलोटमाना
ण्यत्
अनुलोट्यः - अनुलोट्या
घञ्
अनुलोटः
अनुलुटः - अनुलुटा
क्तिन्
अनुलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः