कृदन्तरूपाणि - नि + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलोटनम्
अनीयर्
निलोटनीयः - निलोटनीया
ण्वुल्
निलोटकः - निलोटिका
तुमुँन्
निलोटितुम्
तव्य
निलोटितव्यः - निलोटितव्या
तृच्
निलोटिता - निलोटित्री
ल्यप्
निलुट्य
क्तवतुँ
निलोटितवान् / निलुटितवान् - निलोटितवती / निलुटितवती
क्त
निलोटितः / निलुटितः - निलोटिता / निलुटिता
शानच्
निलोटमानः - निलोटमाना
ण्यत्
निलोट्यः - निलोट्या
घञ्
निलोटः
निलुटः - निलुटा
क्तिन्
निलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः