कृदन्तरूपाणि - अभि + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलोटनम्
अनीयर्
अभिलोटनीयः - अभिलोटनीया
ण्वुल्
अभिलोटकः - अभिलोटिका
तुमुँन्
अभिलोटितुम्
तव्य
अभिलोटितव्यः - अभिलोटितव्या
तृच्
अभिलोटिता - अभिलोटित्री
ल्यप्
अभिलुट्य
क्तवतुँ
अभिलोटितवान् / अभिलुटितवान् - अभिलोटितवती / अभिलुटितवती
क्त
अभिलोटितः / अभिलुटितः - अभिलोटिता / अभिलुटिता
शानच्
अभिलोटमानः - अभिलोटमाना
ण्यत्
अभिलोट्यः - अभिलोट्या
घञ्
अभिलोटः
अभिलुटः - अभिलुटा
क्तिन्
अभिलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः