कृदन्तरूपाणि - दुस् + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लोटनम्
अनीयर्
दुर्लोटनीयः - दुर्लोटनीया
ण्वुल्
दुर्लोटकः - दुर्लोटिका
तुमुँन्
दुर्लोटितुम्
तव्य
दुर्लोटितव्यः - दुर्लोटितव्या
तृच्
दुर्लोटिता - दुर्लोटित्री
ल्यप्
दुर्लुट्य
क्तवतुँ
दुर्लोटितवान् / दुर्लुटितवान् - दुर्लोटितवती / दुर्लुटितवती
क्त
दुर्लोटितः / दुर्लुटितः - दुर्लोटिता / दुर्लुटिता
शानच्
दुर्लोटमानः - दुर्लोटमाना
ण्यत्
दुर्लोट्यः - दुर्लोट्या
घञ्
दुर्लोटः
दुर्लुटः - दुर्लुटा
क्तिन्
दुर्लुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः