कृदन्तरूपाणि - अपि + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलोटनम्
अनीयर्
अपिलोटनीयः - अपिलोटनीया
ण्वुल्
अपिलोटकः - अपिलोटिका
तुमुँन्
अपिलोटितुम्
तव्य
अपिलोटितव्यः - अपिलोटितव्या
तृच्
अपिलोटिता - अपिलोटित्री
ल्यप्
अपिलुट्य
क्तवतुँ
अपिलोटितवान् / अपिलुटितवान् - अपिलोटितवती / अपिलुटितवती
क्त
अपिलोटितः / अपिलुटितः - अपिलोटिता / अपिलुटिता
शानच्
अपिलोटमानः - अपिलोटमाना
ण्यत्
अपिलोट्यः - अपिलोट्या
घञ्
अपिलोटः
अपिलुटः - अपिलुटा
क्तिन्
अपिलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः