कृदन्तरूपाणि - प्र + लुट् - लुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलोटनम्
अनीयर्
प्रलोटनीयः - प्रलोटनीया
ण्वुल्
प्रलोटकः - प्रलोटिका
तुमुँन्
प्रलोटितुम्
तव्य
प्रलोटितव्यः - प्रलोटितव्या
तृच्
प्रलोटिता - प्रलोटित्री
ल्यप्
प्रलुट्य
क्तवतुँ
प्रलोटितवान् / प्रलुटितवान् - प्रलोटितवती / प्रलुटितवती
क्त
प्रलोटितः / प्रलुटितः - प्रलोटिता / प्रलुटिता
शानच्
प्रलोटमानः - प्रलोटमाना
ण्यत्
प्रलोट्यः - प्रलोट्या
घञ्
प्रलोटः
प्रलुटः - प्रलुटा
क्तिन्
प्रलुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः